Bhaktamar Stotra
In Gujarati
bhaktamara-pranata-maulimani-prabhana -
mudyotakam dalita-papa-tamovitanam |
samyak pranamya jina padayugam yugada-
valambanam bhavajale patatam jananam || 1||
yah sanstutah sakala-vangaya- tatva-bodha-
d -ud bhuta- buddhipatubhih suralokanathaih|
stotrairjagattritaya chitta-harairudaraih
stoshye kilahamapi tam prathamam jinendram || 2||
buddhya vinaapi vibudharchita padapitha
stotum samudyata matirvigatatrapoaham |
balam vihaya jalasansthitamindu bimba -
manyah ka ichchhati janah sahasa grahitum || 3 ||
vaktum gunan gunasamudra shashankkantan
kaste kshamah suragurupratimoapi buddhya |
kalpanta - kal - pavanoddhata - nakrachakram
ko va taritumalamambunidhim bhujabhyam || 4 ||
soaham tathapi tava bhakti vashanmunisha
kartum stavam vigatashaktirapi pravrittah |
prityaaatmaviryamavicharya mrigo mrigendram
nabhyeti kim nijashishoh paripalanartham || 5 ||
alpashrutam shrutavatam parihasadham
tvad bhaktireva mukharikurute balanmam |
yatkokilah kila madhau madhuram virauti
tachcharuchuta - kalikanikaraikahetu || 6||
tvatsanstavena bhavasantati - sannibaddham
papam kshanat kshayamupaiti sharira bhajam |
akranta - lokamalinilamasheshamashu
suryanshubhinnamiva sharvaramandhakaram || 7||
matveti nath! tav sanstavanam mayeda -
marabhyate tanudhiyapi tava prabhavat |
cheto harishyati satam nalinidaleshu
muktaphala - dyutimupaiti nanudabinduh || 8 ||
astam tava stavanamastasamasta - dosham
tvatsankathaapi jagatam duritani hanti |
dure sahastrakiranah kurute prabhaiva
padmakareshu jalajani vikashabhanji || 9||
natyad -bhutam bhuvana-bhushana bhutanatha
bhutaira gunair -bhuvi bhavantamabhishtuvantah
tulya bhavanti bhavato nanu tena kim va
bhutyashritam ya iha natmasamam karoti || 10 ||
drishtava bhavantamanimesha-vilokaniyam
nanyatra toshamupayati janasya chakshuh |
pitva payah shashikaradyuti dugdha sindhoh
ksharam jalam jalanidherasitum ka ichchhet || 11 ||
yaih shantaragaruchibhih paramanubhistavam
nirmapitastribhuvanaika lalama-bhuta|
tavanta eva khalu teapyanavah prithivyam
yatte samanamaparam na hi rupamasti || 12 ||
vaktram kva te suranaroraganetrahari
nihshesha - nirjita-jagat tritayopamanam |
bimbam kalanka-malinam kva nishakarasya
yad vasare bhavati pandupalashakalpam || 13 ||
sampurnamannala - shashankakalakalap
shubhra gunastribhuvanam tava langhayanti |
ye sanshritas -trijagadishvara nathamekam
kastan -nivarayati sancharato yatheshtam || 14 ||
chitram kimatra yadi te tridashanganabhir -
nitam managapi mano na vikara - margam |
kalpantakalamaruta chalitachalena
kim mandaradrishikhiram chalitam kadachit || 15 ||
nirdhumavartipavarjita - tailapurah
kritsnam jagattrayamidam prakati-karoshi |
gamyo na jatu marutam chalitachalanam
dipoaparastvamasi nath jagatprakashah || 16 ||
nastam kadachidupayasi na rahugamyah
spashtikaroshi sahasa yugapajjaganti |
nambhodharodara - niruddhamahaprabhavah
suryatishayimahimasi munindra! loke || 17 ||
nityodayam dalitamohamahandhakaram
gamyam na rahuvadanasya na varidanam |
vibhrajate tava mukhabjamanalpa kanti
vidyotayajjagadapurva - shashankabimbam || 18 ||
kim sharvarishu shashinaahni vivasvata va
yushmanmukhendu - daliteshu tamassu natha
nishmanna shalivanashalini jiva loke
karyam kiyajjaladharair - jalabhara namraih || 19 ||
gyanam yatha tvayi vibhati kritavakasham
naivam tatha hariharadishu nayakeshu
tejah sphuranmanishu yati yatha mahatvam
naivam tu kacha - shakale kiranakuleapi || 20 ||
manye varam hari-haradaya eva drishta
drishteshu yeshu hridayam tvayi toshameti |
kim vikshitena bhavata bhuvi yena nanyah
kashchinmano harati natha! bhavantareapi || 21 ||
strinam shatani shatasho janayanti putran
nanya sutam tvadupamam janani prasuta|
sarva disho dadhati bhani sahastrarashmim
prachyeva dig janayati sphuradanshujalam || 22 ||
tvamamananti munayah paramam pumansa-
madityavarnamamalam tamasah parastat |
tvameva samyagupalabhya jayanti mrityum
nanyah shivah shivapadasya munindra! panthah || 23 ||
tvamavyayam vibhumachintyamasankhyamadyam
brahmanamishvaramanantamanangaketum
yogishvaram viditayogamanekamekam
gyanasvarupamamalam pravadanti santah || 24 ||
buddhastvameva vibudharchita buddhi bodhat ,
tvam shankaroasi bhuvanatraya shankaratvat |
dhataasi dhira ! shivamarga-vidhervidhanat ,
vyaktam tvameva bhagavan ! purushottamoasi || 25 ||
tubhyam namastribhuvanartiharaya natha |
tubhyam namah kshititalamalabhushanaya |
tubhyam namastrijagatah parameshvaraya,
tubhyam namo jina ! bhavodadhi shoshanaya || 26 ||
ko vismayoatra yadi nama gunairasheshais -
tvam sanshrito niravakashataya munisha!
doshairupatta vividhashraya jatagarvaih,
svapnantareapi na kadachidapikshitoasi || 27 ||
uchchairashoka-tarusanshritamunmayukha-
mabhati rupamamalam bhavato nitantam |
spashtollasatkiranamasta-tamovitanam
bimbam raveriva payodhara parshvavarti || 28 ||
simhasane manimayukhashikhavichitre,
vibhrajate tava vapuh kanakavadatam |
bimbam viyadvilasadanshulata - vitanam,
tungodayadri - shirasiva sahastrarashmeh || 29 ||
kundavadata - chalachamara - charushobham,
vibhrajate tava vapuh kaladhautakantam |
udyachchhashanka - shuchinirjhara - varidhara-,
muchchaistatam sura gireriva shatakaumbham || 30 ||
chhatratrayam tava vibhati shashankakanta-
muchchaih sthitam sthagita bhanukara - pratapam |
muktaphala - prakarajala - vivriddhashobham,
prakhyapayattrijagatah parameshvaratvam || 31 ||
gambhirataravapurita - digvibhagas -
trailokyaloka - shubhasangama bhutidakshah |
saddharmarajajayaghoshana - ghoshakah san ,
khe dundubhirdhvanati te yashasah pravadi || 32 ||
mandara - sundaranameru - suparijata
santanakadikusumotkara-vrishtiruddha |
gandhodabindu - shubhamanda - marutprapata,
divya divah patati te vachasam tatirva || 33 ||
shumbhatprabhavalaya - bhurivibha vibhoste,
lokatraye dyutimatam dyutimakshipanti |
prodyad -divakara - nirantara bhurisankhya
diptya jayatyapi nishamapi soma-saumyam || 34 ||

svargapavargagamamarga - vimarganeshtah,
saddharmatatvakathanaika - patustrilokyah |
divyadhvanirbhavati te vishadarthasatva
bhashasvabhava - parinamagunaih prayojyah || 35 ||

unnidrahema - navapankaja - punjakanti,
paryullasannakhamayukha-shikhabhiramau |
padau padani tava yatra jinendra ! dhattah
padmani tatra vibudhah parikalpayanti || 36 ||

ittham yatha tava vibhutirabhujjinendra,
dharmopadeshanavidhau na tatha parasya |
yadrik prabha dinakritah prahatandhakara,
tadrik -kuto grahaganasya vikashinoapi | 37 ||

shchyotanmadavilavilola-kapolamula
mattabhramad -bhramaranada - vivriddhakopam |
airavatabhamibhamuddhatamapatantan
drisht va bhayam bhavati no bhavadashritanam || 38 ||

bhinnebha - kumbha - galadujjavala - shonitakta,
muktaphala prakara - bhushita bhumibhagah |
baddhakramah kramagatam harinadhipoapi,
nakramati kramayugachalasanshritam te || 39 ||

kalpantakala - pavanoddhata - vahnikalpam,
davanalam jvalitamujjavalamutsphulingam |
vishvam jighatsumiva sammukhamapatantam,
tvannamakirtanajalam shamayatyashesham || 40 ||
raktekshanam samadakokila - kanthanilam,
krodhoddhatam phaninamutphanamapatantam |
akramati kramayugena nirastashankas -
tvannama nagadamani hridi yasya punsah || 41 ||
valgatturanga gajagarjita - bhimanada-
majau balam balavatamapi bhupatinam !
udyaddivakara mayukha - shikhapaviddham,
tvat -kirtanat tama ivashu bhidamupaiti || 42 ||
kuntagrabhinnagaja - shonitavarivaha
vegavatara - taranaturayodha - bhime |
yuddhe jayam vijitadurjayajeyapakshas -
tvatpada pankajavanashrayino labhante || 43 ||
ambhaunidhau kshubhitabhishananakrachakra-
pathina pithabhayadolbanavadavagnau
rangattaranga - shikharasthita - yanapatras -
trasam vihaya bhavatahsmaranad vrajanti || 44 ||
ud bhutabhishanajalodara - bharabhugnah
shochyam dashamupagatashchyutajivitashah |
tvatpadapankaja-rajoamritadigdhadeha,
martya bhavanti makaradhvajatulyarupah || 45 ||
apada - kanthamurushrrinkhala - veshtitanga,
gadham brihannigadakotinighrishtajanghah |
tvannamamantramanisham manujah smarantah,
sadyah svayam vigata-bandhabhaya bhavanti || 46 ||
mattadvipendra - mrigaraja - davanalahi
sangrama - varidhi - mahodara-bandhanottham |
tasyashu nashamupayati bhayam bhiyeva,
yastavakam stavamimam matimanadhite || 47 ||
stotrastrajam tava jinendra ! gunairnibaddham,
bhaktya maya vividhavarnavichitrapushpam |
dhatte jano ya iha kanthagatamajasram,
tam manatungamavasha samupaiti lakshmih || 48 ||
HOME
Site originated by www.panjokutch.com
Copyright © 2000-2001 Panjokutch and its content providers. All rights reserved.